The Sanskrit Reader Companion

Show Summary of Solutions

Input: dīrghacaturaśrasyākṣṇayā_rajjuḥ pārśvamānī tiryaṅmānī ca yatpṛthagbhūte kurutastadubhayam karoti

Sentence: दीर्घचतुरश्रस्याक्ष्णया रज्जुः पार्श्वमानी तिर्यङ्मानी च यत्पृथग्भूते कुरुतस्तदुभयम् करोति
दीर्घ चतुः अश्रस्य अक्ष्णया रज्जुः पार्श्व मानी तिर्यङ् मानी यत् पृथक् भूते कुरुतः तत् उभयम् करोति



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria